Declension table of upakurvāṇa

Deva

MasculineSingularDualPlural
Nominativeupakurvāṇaḥ upakurvāṇau upakurvāṇāḥ
Vocativeupakurvāṇa upakurvāṇau upakurvāṇāḥ
Accusativeupakurvāṇam upakurvāṇau upakurvāṇān
Instrumentalupakurvāṇena upakurvāṇābhyām upakurvāṇaiḥ upakurvāṇebhiḥ
Dativeupakurvāṇāya upakurvāṇābhyām upakurvāṇebhyaḥ
Ablativeupakurvāṇāt upakurvāṇābhyām upakurvāṇebhyaḥ
Genitiveupakurvāṇasya upakurvāṇayoḥ upakurvāṇānām
Locativeupakurvāṇe upakurvāṇayoḥ upakurvāṇeṣu

Compound upakurvāṇa -

Adverb -upakurvāṇam -upakurvāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria