Declension table of upakarṣaṇa

Deva

NeuterSingularDualPlural
Nominativeupakarṣaṇam upakarṣaṇe upakarṣaṇāni
Vocativeupakarṣaṇa upakarṣaṇe upakarṣaṇāni
Accusativeupakarṣaṇam upakarṣaṇe upakarṣaṇāni
Instrumentalupakarṣaṇena upakarṣaṇābhyām upakarṣaṇaiḥ
Dativeupakarṣaṇāya upakarṣaṇābhyām upakarṣaṇebhyaḥ
Ablativeupakarṣaṇāt upakarṣaṇābhyām upakarṣaṇebhyaḥ
Genitiveupakarṣaṇasya upakarṣaṇayoḥ upakarṣaṇānām
Locativeupakarṣaṇe upakarṣaṇayoḥ upakarṣaṇeṣu

Compound upakarṣaṇa -

Adverb -upakarṣaṇam -upakarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria