Declension table of upakakṣa

Deva

NeuterSingularDualPlural
Nominativeupakakṣam upakakṣe upakakṣāṇi
Vocativeupakakṣa upakakṣe upakakṣāṇi
Accusativeupakakṣam upakakṣe upakakṣāṇi
Instrumentalupakakṣeṇa upakakṣābhyām upakakṣaiḥ
Dativeupakakṣāya upakakṣābhyām upakakṣebhyaḥ
Ablativeupakakṣāt upakakṣābhyām upakakṣebhyaḥ
Genitiveupakakṣasya upakakṣayoḥ upakakṣāṇām
Locativeupakakṣe upakakṣayoḥ upakakṣeṣu

Compound upakakṣa -

Adverb -upakakṣam -upakakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria