Declension table of ?upakṣepaka

Deva

NeuterSingularDualPlural
Nominativeupakṣepakam upakṣepake upakṣepakāṇi
Vocativeupakṣepaka upakṣepake upakṣepakāṇi
Accusativeupakṣepakam upakṣepake upakṣepakāṇi
Instrumentalupakṣepakeṇa upakṣepakābhyām upakṣepakaiḥ
Dativeupakṣepakāya upakṣepakābhyām upakṣepakebhyaḥ
Ablativeupakṣepakāt upakṣepakābhyām upakṣepakebhyaḥ
Genitiveupakṣepakasya upakṣepakayoḥ upakṣepakāṇām
Locativeupakṣepake upakṣepakayoḥ upakṣepakeṣu

Compound upakṣepaka -

Adverb -upakṣepakam -upakṣepakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria