सुबन्तावली ?उपक्षेपक

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपक्षेपकम् उपक्षेपके उपक्षेपकाणि
सम्बोधनम्उपक्षेपक उपक्षेपके उपक्षेपकाणि
द्वितीयाउपक्षेपकम् उपक्षेपके उपक्षेपकाणि
तृतीयाउपक्षेपकेण उपक्षेपकाभ्याम् उपक्षेपकैः
चतुर्थीउपक्षेपकाय उपक्षेपकाभ्याम् उपक्षेपकेभ्यः
पञ्चमीउपक्षेपकात् उपक्षेपकाभ्याम् उपक्षेपकेभ्यः
षष्ठीउपक्षेपकस्य उपक्षेपकयोः उपक्षेपकाणाम्
सप्तमीउपक्षेपके उपक्षेपकयोः उपक्षेपकेषु

समास उपक्षेपक

अव्यय ॰उपक्षेपकम् ॰उपक्षेपकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria