Declension table of ?upakṣepa

Deva

MasculineSingularDualPlural
Nominativeupakṣepaḥ upakṣepau upakṣepāḥ
Vocativeupakṣepa upakṣepau upakṣepāḥ
Accusativeupakṣepam upakṣepau upakṣepān
Instrumentalupakṣepeṇa upakṣepābhyām upakṣepaiḥ upakṣepebhiḥ
Dativeupakṣepāya upakṣepābhyām upakṣepebhyaḥ
Ablativeupakṣepāt upakṣepābhyām upakṣepebhyaḥ
Genitiveupakṣepasya upakṣepayoḥ upakṣepāṇām
Locativeupakṣepe upakṣepayoḥ upakṣepeṣu

Compound upakṣepa -

Adverb -upakṣepam -upakṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria