Declension table of upajña

Deva

NeuterSingularDualPlural
Nominativeupajñam upajñe upajñāni
Vocativeupajña upajñe upajñāni
Accusativeupajñam upajñe upajñāni
Instrumentalupajñena upajñābhyām upajñaiḥ
Dativeupajñāya upajñābhyām upajñebhyaḥ
Ablativeupajñāt upajñābhyām upajñebhyaḥ
Genitiveupajñasya upajñayoḥ upajñānām
Locativeupajñe upajñayoḥ upajñeṣu

Compound upajña -

Adverb -upajñam -upajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria