Declension table of upajīvya

Deva

MasculineSingularDualPlural
Nominativeupajīvyaḥ upajīvyau upajīvyāḥ
Vocativeupajīvya upajīvyau upajīvyāḥ
Accusativeupajīvyam upajīvyau upajīvyān
Instrumentalupajīvyena upajīvyābhyām upajīvyaiḥ upajīvyebhiḥ
Dativeupajīvyāya upajīvyābhyām upajīvyebhyaḥ
Ablativeupajīvyāt upajīvyābhyām upajīvyebhyaḥ
Genitiveupajīvyasya upajīvyayoḥ upajīvyānām
Locativeupajīvye upajīvyayoḥ upajīvyeṣu

Compound upajīvya -

Adverb -upajīvyam -upajīvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria