Declension table of upajīvaka

Deva

NeuterSingularDualPlural
Nominativeupajīvakam upajīvake upajīvakāni
Vocativeupajīvaka upajīvake upajīvakāni
Accusativeupajīvakam upajīvake upajīvakāni
Instrumentalupajīvakena upajīvakābhyām upajīvakaiḥ
Dativeupajīvakāya upajīvakābhyām upajīvakebhyaḥ
Ablativeupajīvakāt upajīvakābhyām upajīvakebhyaḥ
Genitiveupajīvakasya upajīvakayoḥ upajīvakānām
Locativeupajīvake upajīvakayoḥ upajīvakeṣu

Compound upajīvaka -

Adverb -upajīvakam -upajīvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria