Declension table of upajigamiṣu

Deva

NeuterSingularDualPlural
Nominativeupajigamiṣu upajigamiṣuṇī upajigamiṣūṇi
Vocativeupajigamiṣu upajigamiṣuṇī upajigamiṣūṇi
Accusativeupajigamiṣu upajigamiṣuṇī upajigamiṣūṇi
Instrumentalupajigamiṣuṇā upajigamiṣubhyām upajigamiṣubhiḥ
Dativeupajigamiṣuṇe upajigamiṣubhyām upajigamiṣubhyaḥ
Ablativeupajigamiṣuṇaḥ upajigamiṣubhyām upajigamiṣubhyaḥ
Genitiveupajigamiṣuṇaḥ upajigamiṣuṇoḥ upajigamiṣūṇām
Locativeupajigamiṣuṇi upajigamiṣuṇoḥ upajigamiṣuṣu

Compound upajigamiṣu -

Adverb -upajigamiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria