Declension table of upajāta

Deva

NeuterSingularDualPlural
Nominativeupajātam upajāte upajātāni
Vocativeupajāta upajāte upajātāni
Accusativeupajātam upajāte upajātāni
Instrumentalupajātena upajātābhyām upajātaiḥ
Dativeupajātāya upajātābhyām upajātebhyaḥ
Ablativeupajātāt upajātābhyām upajātebhyaḥ
Genitiveupajātasya upajātayoḥ upajātānām
Locativeupajāte upajātayoḥ upajāteṣu

Compound upajāta -

Adverb -upajātam -upajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria