Declension table of upajāta

Deva

MasculineSingularDualPlural
Nominativeupajātaḥ upajātau upajātāḥ
Vocativeupajāta upajātau upajātāḥ
Accusativeupajātam upajātau upajātān
Instrumentalupajātena upajātābhyām upajātaiḥ upajātebhiḥ
Dativeupajātāya upajātābhyām upajātebhyaḥ
Ablativeupajātāt upajātābhyām upajātebhyaḥ
Genitiveupajātasya upajātayoḥ upajātānām
Locativeupajāte upajātayoḥ upajāteṣu

Compound upajāta -

Adverb -upajātam -upajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria