Declension table of upahataka

Deva

MasculineSingularDualPlural
Nominativeupahatakaḥ upahatakau upahatakāḥ
Vocativeupahataka upahatakau upahatakāḥ
Accusativeupahatakam upahatakau upahatakān
Instrumentalupahatakena upahatakābhyām upahatakaiḥ
Dativeupahatakāya upahatakābhyām upahatakebhyaḥ
Ablativeupahatakāt upahatakābhyām upahatakebhyaḥ
Genitiveupahatakasya upahatakayoḥ upahatakānām
Locativeupahatake upahatakayoḥ upahatakeṣu

Compound upahataka -

Adverb -upahatakam -upahatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria