सुबन्तावली ?उपहतक

Roma

पुमान्एकद्विबहु
प्रथमाउपहतकः उपहतकौ उपहतकाः
सम्बोधनम्उपहतक उपहतकौ उपहतकाः
द्वितीयाउपहतकम् उपहतकौ उपहतकान्
तृतीयाउपहतकेन उपहतकाभ्याम् उपहतकैः उपहतकेभिः
चतुर्थीउपहतकाय उपहतकाभ्याम् उपहतकेभ्यः
पञ्चमीउपहतकात् उपहतकाभ्याम् उपहतकेभ्यः
षष्ठीउपहतकस्य उपहतकयोः उपहतकानाम्
सप्तमीउपहतके उपहतकयोः उपहतकेषु

समास उपहतक

अव्यय ॰उपहतकम् ॰उपहतकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria