Declension table of ?upahadana

Deva

NeuterSingularDualPlural
Nominativeupahadanam upahadane upahadanāni
Vocativeupahadana upahadane upahadanāni
Accusativeupahadanam upahadane upahadanāni
Instrumentalupahadanena upahadanābhyām upahadanaiḥ
Dativeupahadanāya upahadanābhyām upahadanebhyaḥ
Ablativeupahadanāt upahadanābhyām upahadanebhyaḥ
Genitiveupahadanasya upahadanayoḥ upahadanānām
Locativeupahadane upahadanayoḥ upahadaneṣu

Compound upahadana -

Adverb -upahadanam -upahadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria