सुबन्तावली ?उपहदन

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपहदनम् उपहदने उपहदनानि
सम्बोधनम्उपहदन उपहदने उपहदनानि
द्वितीयाउपहदनम् उपहदने उपहदनानि
तृतीयाउपहदनेन उपहदनाभ्याम् उपहदनैः
चतुर्थीउपहदनाय उपहदनाभ्याम् उपहदनेभ्यः
पञ्चमीउपहदनात् उपहदनाभ्याम् उपहदनेभ्यः
षष्ठीउपहदनस्य उपहदनयोः उपहदनानाम्
सप्तमीउपहदने उपहदनयोः उपहदनेषु

समास उपहदन

अव्यय ॰उपहदनम् ॰उपहदनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria