Declension table of upaghuṣṭa

Deva

NeuterSingularDualPlural
Nominativeupaghuṣṭam upaghuṣṭe upaghuṣṭāni
Vocativeupaghuṣṭa upaghuṣṭe upaghuṣṭāni
Accusativeupaghuṣṭam upaghuṣṭe upaghuṣṭāni
Instrumentalupaghuṣṭena upaghuṣṭābhyām upaghuṣṭaiḥ
Dativeupaghuṣṭāya upaghuṣṭābhyām upaghuṣṭebhyaḥ
Ablativeupaghuṣṭāt upaghuṣṭābhyām upaghuṣṭebhyaḥ
Genitiveupaghuṣṭasya upaghuṣṭayoḥ upaghuṣṭānām
Locativeupaghuṣṭe upaghuṣṭayoḥ upaghuṣṭeṣu

Compound upaghuṣṭa -

Adverb -upaghuṣṭam -upaghuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria