Declension table of upaghātaka

Deva

NeuterSingularDualPlural
Nominativeupaghātakam upaghātake upaghātakāni
Vocativeupaghātaka upaghātake upaghātakāni
Accusativeupaghātakam upaghātake upaghātakāni
Instrumentalupaghātakena upaghātakābhyām upaghātakaiḥ
Dativeupaghātakāya upaghātakābhyām upaghātakebhyaḥ
Ablativeupaghātakāt upaghātakābhyām upaghātakebhyaḥ
Genitiveupaghātakasya upaghātakayoḥ upaghātakānām
Locativeupaghātake upaghātakayoḥ upaghātakeṣu

Compound upaghātaka -

Adverb -upaghātakam -upaghātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria