Declension table of upaghāta

Deva

MasculineSingularDualPlural
Nominativeupaghātaḥ upaghātau upaghātāḥ
Vocativeupaghāta upaghātau upaghātāḥ
Accusativeupaghātam upaghātau upaghātān
Instrumentalupaghātena upaghātābhyām upaghātaiḥ
Dativeupaghātāya upaghātābhyām upaghātebhyaḥ
Ablativeupaghātāt upaghātābhyām upaghātebhyaḥ
Genitiveupaghātasya upaghātayoḥ upaghātānām
Locativeupaghāte upaghātayoḥ upaghāteṣu

Compound upaghāta -

Adverb -upaghātam -upaghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria