Declension table of upagamana

Deva

NeuterSingularDualPlural
Nominativeupagamanam upagamane upagamanāni
Vocativeupagamana upagamane upagamanāni
Accusativeupagamanam upagamane upagamanāni
Instrumentalupagamanena upagamanābhyām upagamanaiḥ
Dativeupagamanāya upagamanābhyām upagamanebhyaḥ
Ablativeupagamanāt upagamanābhyām upagamanebhyaḥ
Genitiveupagamanasya upagamanayoḥ upagamanānām
Locativeupagamane upagamanayoḥ upagamaneṣu

Compound upagamana -

Adverb -upagamanam -upagamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria