Declension table of upagaṇa

Deva

MasculineSingularDualPlural
Nominativeupagaṇaḥ upagaṇau upagaṇāḥ
Vocativeupagaṇa upagaṇau upagaṇāḥ
Accusativeupagaṇam upagaṇau upagaṇān
Instrumentalupagaṇena upagaṇābhyām upagaṇaiḥ upagaṇebhiḥ
Dativeupagaṇāya upagaṇābhyām upagaṇebhyaḥ
Ablativeupagaṇāt upagaṇābhyām upagaṇebhyaḥ
Genitiveupagaṇasya upagaṇayoḥ upagaṇānām
Locativeupagaṇe upagaṇayoḥ upagaṇeṣu

Compound upagaṇa -

Adverb -upagaṇam -upagaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria