Declension table of upagṛhīta

Deva

NeuterSingularDualPlural
Nominativeupagṛhītam upagṛhīte upagṛhītāni
Vocativeupagṛhīta upagṛhīte upagṛhītāni
Accusativeupagṛhītam upagṛhīte upagṛhītāni
Instrumentalupagṛhītena upagṛhītābhyām upagṛhītaiḥ
Dativeupagṛhītāya upagṛhītābhyām upagṛhītebhyaḥ
Ablativeupagṛhītāt upagṛhītābhyām upagṛhītebhyaḥ
Genitiveupagṛhītasya upagṛhītayoḥ upagṛhītānām
Locativeupagṛhīte upagṛhītayoḥ upagṛhīteṣu

Compound upagṛhīta -

Adverb -upagṛhītam -upagṛhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria