Declension table of upadiś

Deva

FeminineSingularDualPlural
Nominativeupadik upadiśau upadiśaḥ
Vocativeupadik upadiśau upadiśaḥ
Accusativeupadiśam upadiśau upadiśaḥ
Instrumentalupadiśā upadigbhyām upadigbhiḥ
Dativeupadiśe upadigbhyām upadigbhyaḥ
Ablativeupadiśaḥ upadigbhyām upadigbhyaḥ
Genitiveupadiśaḥ upadiśoḥ upadiśām
Locativeupadiśi upadiśoḥ upadikṣu

Compound upadik -

Adverb -upadik

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria