Declension table of upadiṣṭa

Deva

NeuterSingularDualPlural
Nominativeupadiṣṭam upadiṣṭe upadiṣṭāni
Vocativeupadiṣṭa upadiṣṭe upadiṣṭāni
Accusativeupadiṣṭam upadiṣṭe upadiṣṭāni
Instrumentalupadiṣṭena upadiṣṭābhyām upadiṣṭaiḥ
Dativeupadiṣṭāya upadiṣṭābhyām upadiṣṭebhyaḥ
Ablativeupadiṣṭāt upadiṣṭābhyām upadiṣṭebhyaḥ
Genitiveupadiṣṭasya upadiṣṭayoḥ upadiṣṭānām
Locativeupadiṣṭe upadiṣṭayoḥ upadiṣṭeṣu

Compound upadiṣṭa -

Adverb -upadiṣṭam -upadiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria