Declension table of upadhmāna

Deva

MasculineSingularDualPlural
Nominativeupadhmānaḥ upadhmānau upadhmānāḥ
Vocativeupadhmāna upadhmānau upadhmānāḥ
Accusativeupadhmānam upadhmānau upadhmānān
Instrumentalupadhmānena upadhmānābhyām upadhmānaiḥ upadhmānebhiḥ
Dativeupadhmānāya upadhmānābhyām upadhmānebhyaḥ
Ablativeupadhmānāt upadhmānābhyām upadhmānebhyaḥ
Genitiveupadhmānasya upadhmānayoḥ upadhmānānām
Locativeupadhmāne upadhmānayoḥ upadhmāneṣu

Compound upadhmāna -

Adverb -upadhmānam -upadhmānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria