Declension table of upadhi

Deva

MasculineSingularDualPlural
Nominativeupadhiḥ upadhī upadhayaḥ
Vocativeupadhe upadhī upadhayaḥ
Accusativeupadhim upadhī upadhīn
Instrumentalupadhinā upadhibhyām upadhibhiḥ
Dativeupadhaye upadhibhyām upadhibhyaḥ
Ablativeupadheḥ upadhibhyām upadhibhyaḥ
Genitiveupadheḥ upadhyoḥ upadhīnām
Locativeupadhau upadhyoḥ upadhiṣu

Compound upadhi -

Adverb -upadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria