Declension table of upadhāna

Deva

MasculineSingularDualPlural
Nominativeupadhānaḥ upadhānau upadhānāḥ
Vocativeupadhāna upadhānau upadhānāḥ
Accusativeupadhānam upadhānau upadhānān
Instrumentalupadhānena upadhānābhyām upadhānaiḥ upadhānebhiḥ
Dativeupadhānāya upadhānābhyām upadhānebhyaḥ
Ablativeupadhānāt upadhānābhyām upadhānebhyaḥ
Genitiveupadhānasya upadhānayoḥ upadhānānām
Locativeupadhāne upadhānayoḥ upadhāneṣu

Compound upadhāna -

Adverb -upadhānam -upadhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria