Declension table of upadeśa

Deva

MasculineSingularDualPlural
Nominativeupadeśaḥ upadeśau upadeśāḥ
Vocativeupadeśa upadeśau upadeśāḥ
Accusativeupadeśam upadeśau upadeśān
Instrumentalupadeśena upadeśābhyām upadeśaiḥ upadeśebhiḥ
Dativeupadeśāya upadeśābhyām upadeśebhyaḥ
Ablativeupadeśāt upadeśābhyām upadeśebhyaḥ
Genitiveupadeśasya upadeśayoḥ upadeśānām
Locativeupadeśe upadeśayoḥ upadeśeṣu

Compound upadeśa -

Adverb -upadeśam -upadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria