Declension table of ?upadehavat

Deva

MasculineSingularDualPlural
Nominativeupadehavān upadehavantau upadehavantaḥ
Vocativeupadehavan upadehavantau upadehavantaḥ
Accusativeupadehavantam upadehavantau upadehavataḥ
Instrumentalupadehavatā upadehavadbhyām upadehavadbhiḥ
Dativeupadehavate upadehavadbhyām upadehavadbhyaḥ
Ablativeupadehavataḥ upadehavadbhyām upadehavadbhyaḥ
Genitiveupadehavataḥ upadehavatoḥ upadehavatām
Locativeupadehavati upadehavatoḥ upadehavatsu

Compound upadehavat -

Adverb -upadehavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria