सुबन्तावली ?उपदेहवत्

Roma

पुमान्एकद्विबहु
प्रथमाउपदेहवान् उपदेहवन्तौ उपदेहवन्तः
सम्बोधनम्उपदेहवन् उपदेहवन्तौ उपदेहवन्तः
द्वितीयाउपदेहवन्तम् उपदेहवन्तौ उपदेहवतः
तृतीयाउपदेहवता उपदेहवद्भ्याम् उपदेहवद्भिः
चतुर्थीउपदेहवते उपदेहवद्भ्याम् उपदेहवद्भ्यः
पञ्चमीउपदेहवतः उपदेहवद्भ्याम् उपदेहवद्भ्यः
षष्ठीउपदेहवतः उपदेहवतोः उपदेहवताम्
सप्तमीउपदेहवति उपदेहवतोः उपदेहवत्सु

समास उपदेहवत्

अव्यय ॰उपदेहवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria