Declension table of upadeṣṭavya

Deva

MasculineSingularDualPlural
Nominativeupadeṣṭavyaḥ upadeṣṭavyau upadeṣṭavyāḥ
Vocativeupadeṣṭavya upadeṣṭavyau upadeṣṭavyāḥ
Accusativeupadeṣṭavyam upadeṣṭavyau upadeṣṭavyān
Instrumentalupadeṣṭavyena upadeṣṭavyābhyām upadeṣṭavyaiḥ upadeṣṭavyebhiḥ
Dativeupadeṣṭavyāya upadeṣṭavyābhyām upadeṣṭavyebhyaḥ
Ablativeupadeṣṭavyāt upadeṣṭavyābhyām upadeṣṭavyebhyaḥ
Genitiveupadeṣṭavyasya upadeṣṭavyayoḥ upadeṣṭavyānām
Locativeupadeṣṭavye upadeṣṭavyayoḥ upadeṣṭavyeṣu

Compound upadeṣṭavya -

Adverb -upadeṣṭavyam -upadeṣṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria