Declension table of ?upadarśana

Deva

NeuterSingularDualPlural
Nominativeupadarśanam upadarśane upadarśanāni
Vocativeupadarśana upadarśane upadarśanāni
Accusativeupadarśanam upadarśane upadarśanāni
Instrumentalupadarśanena upadarśanābhyām upadarśanaiḥ
Dativeupadarśanāya upadarśanābhyām upadarśanebhyaḥ
Ablativeupadarśanāt upadarśanābhyām upadarśanebhyaḥ
Genitiveupadarśanasya upadarśanayoḥ upadarśanānām
Locativeupadarśane upadarśanayoḥ upadarśaneṣu

Compound upadarśana -

Adverb -upadarśanam -upadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria