सुबन्तावली ?उपदर्शन

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपदर्शनम् उपदर्शने उपदर्शनानि
सम्बोधनम्उपदर्शन उपदर्शने उपदर्शनानि
द्वितीयाउपदर्शनम् उपदर्शने उपदर्शनानि
तृतीयाउपदर्शनेन उपदर्शनाभ्याम् उपदर्शनैः
चतुर्थीउपदर्शनाय उपदर्शनाभ्याम् उपदर्शनेभ्यः
पञ्चमीउपदर्शनात् उपदर्शनाभ्याम् उपदर्शनेभ्यः
षष्ठीउपदर्शनस्य उपदर्शनयोः उपदर्शनानाम्
सप्तमीउपदर्शने उपदर्शनयोः उपदर्शनेषु

समास उपदर्शन

अव्यय ॰उपदर्शनम् ॰उपदर्शनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria