Declension table of ?upadagdha

Deva

MasculineSingularDualPlural
Nominativeupadagdhaḥ upadagdhau upadagdhāḥ
Vocativeupadagdha upadagdhau upadagdhāḥ
Accusativeupadagdham upadagdhau upadagdhān
Instrumentalupadagdhena upadagdhābhyām upadagdhaiḥ upadagdhebhiḥ
Dativeupadagdhāya upadagdhābhyām upadagdhebhyaḥ
Ablativeupadagdhāt upadagdhābhyām upadagdhebhyaḥ
Genitiveupadagdhasya upadagdhayoḥ upadagdhānām
Locativeupadagdhe upadagdhayoḥ upadagdheṣu

Compound upadagdha -

Adverb -upadagdham -upadagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria