सुबन्तावली ?उपदग्ध

Roma

पुमान्एकद्विबहु
प्रथमाउपदग्धः उपदग्धौ उपदग्धाः
सम्बोधनम्उपदग्ध उपदग्धौ उपदग्धाः
द्वितीयाउपदग्धम् उपदग्धौ उपदग्धान्
तृतीयाउपदग्धेन उपदग्धाभ्याम् उपदग्धैः उपदग्धेभिः
चतुर्थीउपदग्धाय उपदग्धाभ्याम् उपदग्धेभ्यः
पञ्चमीउपदग्धात् उपदग्धाभ्याम् उपदग्धेभ्यः
षष्ठीउपदग्धस्य उपदग्धयोः उपदग्धानाम्
सप्तमीउपदग्धे उपदग्धयोः उपदग्धेषु

समास उपदग्ध

अव्यय ॰उपदग्धम् ॰उपदग्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria