Declension table of upadaṃśa

Deva

MasculineSingularDualPlural
Nominativeupadaṃśaḥ upadaṃśau upadaṃśāḥ
Vocativeupadaṃśa upadaṃśau upadaṃśāḥ
Accusativeupadaṃśam upadaṃśau upadaṃśān
Instrumentalupadaṃśena upadaṃśābhyām upadaṃśaiḥ upadaṃśebhiḥ
Dativeupadaṃśāya upadaṃśābhyām upadaṃśebhyaḥ
Ablativeupadaṃśāt upadaṃśābhyām upadaṃśebhyaḥ
Genitiveupadaṃśasya upadaṃśayoḥ upadaṃśānām
Locativeupadaṃśe upadaṃśayoḥ upadaṃśeṣu

Compound upadaṃśa -

Adverb -upadaṃśam -upadaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria