Declension table of upacita

Deva

NeuterSingularDualPlural
Nominativeupacitam upacite upacitāni
Vocativeupacita upacite upacitāni
Accusativeupacitam upacite upacitāni
Instrumentalupacitena upacitābhyām upacitaiḥ
Dativeupacitāya upacitābhyām upacitebhyaḥ
Ablativeupacitāt upacitābhyām upacitebhyaḥ
Genitiveupacitasya upacitayoḥ upacitānām
Locativeupacite upacitayoḥ upaciteṣu

Compound upacita -

Adverb -upacitam -upacitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria