Declension table of ?upacaraka

Deva

MasculineSingularDualPlural
Nominativeupacarakaḥ upacarakau upacarakāḥ
Vocativeupacaraka upacarakau upacarakāḥ
Accusativeupacarakam upacarakau upacarakān
Instrumentalupacarakeṇa upacarakābhyām upacarakaiḥ upacarakebhiḥ
Dativeupacarakāya upacarakābhyām upacarakebhyaḥ
Ablativeupacarakāt upacarakābhyām upacarakebhyaḥ
Genitiveupacarakasya upacarakayoḥ upacarakāṇām
Locativeupacarake upacarakayoḥ upacarakeṣu

Compound upacaraka -

Adverb -upacarakam -upacarakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria