सुबन्तावली ?उपचरक

Roma

पुमान्एकद्विबहु
प्रथमाउपचरकः उपचरकौ उपचरकाः
सम्बोधनम्उपचरक उपचरकौ उपचरकाः
द्वितीयाउपचरकम् उपचरकौ उपचरकान्
तृतीयाउपचरकेण उपचरकाभ्याम् उपचरकैः उपचरकेभिः
चतुर्थीउपचरकाय उपचरकाभ्याम् उपचरकेभ्यः
पञ्चमीउपचरकात् उपचरकाभ्याम् उपचरकेभ्यः
षष्ठीउपचरकस्य उपचरकयोः उपचरकाणाम्
सप्तमीउपचरके उपचरकयोः उपचरकेषु

समास उपचरक

अव्यय ॰उपचरकम् ॰उपचरकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria