Declension table of upacāravat

Deva

MasculineSingularDualPlural
Nominativeupacāravān upacāravantau upacāravantaḥ
Vocativeupacāravan upacāravantau upacāravantaḥ
Accusativeupacāravantam upacāravantau upacāravataḥ
Instrumentalupacāravatā upacāravadbhyām upacāravadbhiḥ
Dativeupacāravate upacāravadbhyām upacāravadbhyaḥ
Ablativeupacāravataḥ upacāravadbhyām upacāravadbhyaḥ
Genitiveupacāravataḥ upacāravatoḥ upacāravatām
Locativeupacāravati upacāravatoḥ upacāravatsu

Compound upacāravat -

Adverb -upacāravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria