Declension table of ?upabhakṣitā

Deva

FeminineSingularDualPlural
Nominativeupabhakṣitā upabhakṣite upabhakṣitāḥ
Vocativeupabhakṣite upabhakṣite upabhakṣitāḥ
Accusativeupabhakṣitām upabhakṣite upabhakṣitāḥ
Instrumentalupabhakṣitayā upabhakṣitābhyām upabhakṣitābhiḥ
Dativeupabhakṣitāyai upabhakṣitābhyām upabhakṣitābhyaḥ
Ablativeupabhakṣitāyāḥ upabhakṣitābhyām upabhakṣitābhyaḥ
Genitiveupabhakṣitāyāḥ upabhakṣitayoḥ upabhakṣitānām
Locativeupabhakṣitāyām upabhakṣitayoḥ upabhakṣitāsu

Adverb -upabhakṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria