सुबन्तावली ?उपभक्षिता

Roma

स्त्रीएकद्विबहु
प्रथमाउपभक्षिता उपभक्षिते उपभक्षिताः
सम्बोधनम्उपभक्षिते उपभक्षिते उपभक्षिताः
द्वितीयाउपभक्षिताम् उपभक्षिते उपभक्षिताः
तृतीयाउपभक्षितया उपभक्षिताभ्याम् उपभक्षिताभिः
चतुर्थीउपभक्षितायै उपभक्षिताभ्याम् उपभक्षिताभ्यः
पञ्चमीउपभक्षितायाः उपभक्षिताभ्याम् उपभक्षिताभ्यः
षष्ठीउपभक्षितायाः उपभक्षितयोः उपभक्षितानाम्
सप्तमीउपभक्षितायाम् उपभक्षितयोः उपभक्षितासु

अव्यय ॰उपभक्षितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria