Declension table of ?upabhakṣita

Deva

MasculineSingularDualPlural
Nominativeupabhakṣitaḥ upabhakṣitau upabhakṣitāḥ
Vocativeupabhakṣita upabhakṣitau upabhakṣitāḥ
Accusativeupabhakṣitam upabhakṣitau upabhakṣitān
Instrumentalupabhakṣitena upabhakṣitābhyām upabhakṣitaiḥ upabhakṣitebhiḥ
Dativeupabhakṣitāya upabhakṣitābhyām upabhakṣitebhyaḥ
Ablativeupabhakṣitāt upabhakṣitābhyām upabhakṣitebhyaḥ
Genitiveupabhakṣitasya upabhakṣitayoḥ upabhakṣitānām
Locativeupabhakṣite upabhakṣitayoḥ upabhakṣiteṣu

Compound upabhakṣita -

Adverb -upabhakṣitam -upabhakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria