सुबन्तावली ?उपभक्षित

Roma

पुमान्एकद्विबहु
प्रथमाउपभक्षितः उपभक्षितौ उपभक्षिताः
सम्बोधनम्उपभक्षित उपभक्षितौ उपभक्षिताः
द्वितीयाउपभक्षितम् उपभक्षितौ उपभक्षितान्
तृतीयाउपभक्षितेन उपभक्षिताभ्याम् उपभक्षितैः उपभक्षितेभिः
चतुर्थीउपभक्षिताय उपभक्षिताभ्याम् उपभक्षितेभ्यः
पञ्चमीउपभक्षितात् उपभक्षिताभ्याम् उपभक्षितेभ्यः
षष्ठीउपभक्षितस्य उपभक्षितयोः उपभक्षितानाम्
सप्तमीउपभक्षिते उपभक्षितयोः उपभक्षितेषु

समास उपभक्षित

अव्यय ॰उपभक्षितम् ॰उपभक्षितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria