Declension table of ?upabhaṅga

Deva

MasculineSingularDualPlural
Nominativeupabhaṅgaḥ upabhaṅgau upabhaṅgāḥ
Vocativeupabhaṅga upabhaṅgau upabhaṅgāḥ
Accusativeupabhaṅgam upabhaṅgau upabhaṅgān
Instrumentalupabhaṅgena upabhaṅgābhyām upabhaṅgaiḥ upabhaṅgebhiḥ
Dativeupabhaṅgāya upabhaṅgābhyām upabhaṅgebhyaḥ
Ablativeupabhaṅgāt upabhaṅgābhyām upabhaṅgebhyaḥ
Genitiveupabhaṅgasya upabhaṅgayoḥ upabhaṅgānām
Locativeupabhaṅge upabhaṅgayoḥ upabhaṅgeṣu

Compound upabhaṅga -

Adverb -upabhaṅgam -upabhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria