सुबन्तावली ?उपभङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाउपभङ्गः उपभङ्गौ उपभङ्गाः
सम्बोधनम्उपभङ्ग उपभङ्गौ उपभङ्गाः
द्वितीयाउपभङ्गम् उपभङ्गौ उपभङ्गान्
तृतीयाउपभङ्गेन उपभङ्गाभ्याम् उपभङ्गैः उपभङ्गेभिः
चतुर्थीउपभङ्गाय उपभङ्गाभ्याम् उपभङ्गेभ्यः
पञ्चमीउपभङ्गात् उपभङ्गाभ्याम् उपभङ्गेभ्यः
षष्ठीउपभङ्गस्य उपभङ्गयोः उपभङ्गानाम्
सप्तमीउपभङ्गे उपभङ्गयोः उपभङ्गेषु

समास उपभङ्ग

अव्यय ॰उपभङ्गम् ॰उपभङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria