Declension table of ?upabdimat

Deva

MasculineSingularDualPlural
Nominativeupabdimān upabdimantau upabdimantaḥ
Vocativeupabdiman upabdimantau upabdimantaḥ
Accusativeupabdimantam upabdimantau upabdimataḥ
Instrumentalupabdimatā upabdimadbhyām upabdimadbhiḥ
Dativeupabdimate upabdimadbhyām upabdimadbhyaḥ
Ablativeupabdimataḥ upabdimadbhyām upabdimadbhyaḥ
Genitiveupabdimataḥ upabdimatoḥ upabdimatām
Locativeupabdimati upabdimatoḥ upabdimatsu

Compound upabdimat -

Adverb -upabdimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria