सुबन्तावली ?उपब्दिमत्

Roma

पुमान्एकद्विबहु
प्रथमाउपब्दिमान् उपब्दिमन्तौ उपब्दिमन्तः
सम्बोधनम्उपब्दिमन् उपब्दिमन्तौ उपब्दिमन्तः
द्वितीयाउपब्दिमन्तम् उपब्दिमन्तौ उपब्दिमतः
तृतीयाउपब्दिमता उपब्दिमद्भ्याम् उपब्दिमद्भिः
चतुर्थीउपब्दिमते उपब्दिमद्भ्याम् उपब्दिमद्भ्यः
पञ्चमीउपब्दिमतः उपब्दिमद्भ्याम् उपब्दिमद्भ्यः
षष्ठीउपब्दिमतः उपब्दिमतोः उपब्दिमताम्
सप्तमीउपब्दिमति उपब्दिमतोः उपब्दिमत्सु

समास उपब्दिमत्

अव्यय ॰उपब्दिमन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria