Declension table of upātta

Deva

NeuterSingularDualPlural
Nominativeupāttam upātte upāttāni
Vocativeupātta upātte upāttāni
Accusativeupāttam upātte upāttāni
Instrumentalupāttena upāttābhyām upāttaiḥ
Dativeupāttāya upāttābhyām upāttebhyaḥ
Ablativeupāttāt upāttābhyām upāttebhyaḥ
Genitiveupāttasya upāttayoḥ upāttānām
Locativeupātte upāttayoḥ upātteṣu

Compound upātta -

Adverb -upāttam -upāttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria