Declension table of upāsitavya

Deva

MasculineSingularDualPlural
Nominativeupāsitavyaḥ upāsitavyau upāsitavyāḥ
Vocativeupāsitavya upāsitavyau upāsitavyāḥ
Accusativeupāsitavyam upāsitavyau upāsitavyān
Instrumentalupāsitavyena upāsitavyābhyām upāsitavyaiḥ upāsitavyebhiḥ
Dativeupāsitavyāya upāsitavyābhyām upāsitavyebhyaḥ
Ablativeupāsitavyāt upāsitavyābhyām upāsitavyebhyaḥ
Genitiveupāsitavyasya upāsitavyayoḥ upāsitavyānām
Locativeupāsitavye upāsitavyayoḥ upāsitavyeṣu

Compound upāsitavya -

Adverb -upāsitavyam -upāsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria